Grah


श्रीमहाविद्या-कवच

Mahavidhya_AB

विनियोग

ॐ अस्य श्रीमहा-विद्या -कवचस्य श्रीसदा-शिव ॠषि:, उष्णिक छन्द:, श्रीमहा-विद्या देवता, सर्व-सिद्धी-प्राप्त्यर्थे पाठे विनियोग: ।

ॠष्यादी न्यास

श्रीसदा-शिव-ॠषये नम: शिरसी, उष्णिक-छन्दसे नम: मुखे, श्रीमहा-विद्या -देवतायै नम: ह्रीदी, सर्व-सिद्धी-प्राप्त्यार्थे पाठे विनियोगाय नम: सर्वाङ्गे।

मानस-पूजन

ॐ पृथ्वी-तत्त्वात्मकं गन्धं श्रीमहा-विद्या -प्रीत्यर्थे समर्पयामी नम: ।

ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीमहा-विद्या -प्रीत्यर्थे समर्पयामी नम:।

ॐ यं वायु-तत्त्वात्मकं धुपं श्रीमहा-विद्या -प्रीत्यर्थे घ्रापयामी नम: ।

ॐ रं अग्नी-तत्त्वात्मकं दीपं श्रीमहा-विद्या -प्रीत्यर्थे दर्शयामी नम: ।

ॐ वं जल-तत्त्वात्मकं नैवेधं श्रीमहा-विद्या -प्रीत्यर्थे निवेदयामी नम: ।

ॐ सं सर्व-तत्त्वात्मकं ताम्बुलं श्रीमहा-विद्या -प्रीत्यर्थे निवेदयामी नम:।

श्रीमहाविद्या-कवच

ॐ प्राच्यां रक्षतु मे तारा, काम-रुप-निवासिनी । आग्नेयां षोडशी पातु, याम्यां धुमावती स्वयम ।।१।।

नैर्ॠत्यां भैरवी पातु, वारुण्यां भुवनेश्वरी । वायव्यां सततं पातु, छिन्नमस्ता महेश्वरी ।।२।।

कौबेर्यां पातु मे देवी, श्रीविधा बगला-मुखी । ऐशान्यां पातु मे नित्यं महा-त्रिपुर-सुन्दरी ।।३।।

उर्ध्वं रक्षतु मे विद्या , मातङ्गी पिठ-वासिनी । सर्वत: पातु मे नित्यं, कामाख्या कालिका स्वयम ।।४।।

ब्रह्म-रुपा-महा-विद्या , सर्व-विद्या-मयी स्वयम । शिर्षे रक्षतु मे दुर्गा, भालं श्रीभव-गेहिनी ।।५।।

त्रिपुरा भ्रु-युगे पातु, शर्वाणी पातु नासिकाम । चक्षुषी चण्डिका पातु, श्रीत्रे निल-सरस्वती ।।६।।

मुखं सौम्य-मुखी पातु, ग्रिवां रक्षतु पार्वती । जिह्वां रक्षतु मे देवी, जिह्वा-ललन-भीषणा ।।७।।

वाग्-देवी वदनं पातु वक्ष: पातु महेश्वरी । बाहु महा-भुजा पातु, करांगुली: सुरेश्वरी ।।८।।

पृष्‍ठत: पातु भिमास्या, कट्यां देवी दिगम्बरी । उदरं पातु मे नित्यं, महा-विधा महोदरी ।।९।।

उग्र-तारा महा-देवी, जंघोरु परी-रक्षतु । गूदं मुष्कं च मेढुं च, नाभीं च सुर-सुन्दरी ।।१०।।

पदांगुली: सदा पातु, भवानी त्रिदशेश्वरी । रक्तं-मांसास्थी-मज्जादिन, पातु देवी शवासना ।।११।।

महा-भयेषु घोरेषु, महा-भय-निवारीणी । पातु देवी महा-माया, कामाख्या-पिठ-वासिनी ।।१२।।

भस्माचल-गता दिव्य-सिंहासन-कृताश्रया । पातु श्रीकालिका-देवी, सर्वोत्पातेषु सर्वदा ।।१३।।

रक्षा-हिनं तु यत स्थानं, कवचेनापी वर्जितम । तत्-सर्व सर्वदा पातु, सर्व-रक्षण-कारीणी ।।१४।।

Comments (0)

Leave Reply

Testimonial



Flickr Photos

Send us a message


Sindhu - Copyright © 2024 Amit Behorey. All Rights Reserved. Website Designed & Developed By : Digiature Technology Pvt. Ltd.